"ऌट् लकारः - भविष्यत्कालः" इत्यस्य संस्करणे भेदः

clean up, added uncategorised, wikify tags using AWB
No edit summary
पङ्क्तिः १:
{{Wikify|date=सप्तम्बर् २०११}}
 
संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...
एक वचनम् द्वि वचनम् बहु वचनम्
 
'''१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ।'''
प्रथम पुरु़षः स्यते स्येते स्यन्ते
''' ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।'''
 
तत्र '''ऌट् लकारः''' भविष्यत्कालम् बोधयति ।
म़ध्यम पुरुषः स्यसे स्येथे स्यध्वे
 
{| class="wikitable" align=right
उत्तम पुरु़षः स्ये स्यावहे स्यामहे
|+ '''पठ् धातोः ऌट् लकारे रूपाणि '''
|-
! ऌट् लकारः(परस्मैपदम्) !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमपुरुषः || पठिष्यति || पठिष्यतः || पठिष्यन्ति
|-
| मध्यमपुरुषः || पठिष्यसि || पठिष्यथः || पठिष्यथ
|-
| उत्तमपुरुषः|| पठिष्यामि || पठिष्यावः || पठिष्यामः
|}
 
{| class="wikitable"
|+ ऌट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
|-
! ऌट् लकारः(परस्मैपदम्) !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमपुरुषः || स्यति || स्यतः || स्यन्ति
|-
| मध्यमपुरुषः || स्यसि || स्यथः || स्यथ
|-
| उत्तमपुरुषः|| स्यामि || स्यावः || स्यामः
|}
 
{| class="wikitable" align=right
|+ '''सेव् धातोः ऌट् लकारे रूपाणि '''
|-
! ऌट् लकारः(आत्मनेपदम्) !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमपुरुषः || सेविष्यते || सेविष्येते || सेविष्यन्ते
|-
| मध्यमपुरुषः || सेविष्यसे || सेविष्येथे || सेविष्यध्वे
|-
| उत्तमपुरुषः|| सेविष्ये || सेविष्यावहे || सेविष्यामहे
|}
 
{| class="wikitable"
|+ '''ऌट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)'''
|-
! ऌट् लकारः(आत्मनेपदम्) !! एकवचनम् !! द्विवचनम् !! बहुवचनम्
|-
| प्रथमपुरुषः || स्यते || स्येते || स्यन्ते ||
|-
| मध्यमपुरुषः || स्यसे || स्येथे || स्यध्वे ||
|-
| उत्तमपुरुषः || स्ये || स्यावहे || स्यामहे ||
|}
 
*[[व्‍याकरण]]
"https://sa.wikipedia.org/wiki/ऌट्_लकारः_-_भविष्यत्कालः" इत्यस्माद् प्रतिप्राप्तम्