"यमुनानदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''यमुना''' दक्षिणेशियामहाद्वीपे [[भारतम्|भारतदेशे]] एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता इमालये कलिन्दपर्वतात् उत्पद्यते।
 
[[File:Taj Mahal reflection on Yamuna river, Agra.jpg|thumb|यमुनानद्ये तेजोमहालयस्य प्रतिबिम्ब]]
 
सा गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति। उत्तरप्रदेशे नरेन्द्रनगरे यमुनोत्रीहिमसंहतेः उद्भयति। [[प्रयाग|प्रयागे]] यमुना गङ्गाम् संयाति। ततः सा उत्तर [[भारतं]] सृत्वा वङ्गसमुद्रम् प्राप्नोति।सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्