"यमुनानदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
[[File:Taj Mahal reflection on Yamuna river, Agra.jpg|thumb|यमुनानद्ये तेजोमहालयस्य प्रतिबिम्ब]]
 
सा गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति। उत्तरप्रदेशे नरेन्द्रनगरे यमुनोत्रीहिमसंहतेः उद्भयति। [[प्रयाग|प्रयागे]] यमुना गङ्गाम् संयाति। ततः सा उत्तर [[भारतं]] सृत्वा वङ्गसमुद्रम् प्राप्नोति।साप्राप्नोति। सा एका पवित्रा नदी। सा सूर्यपुत्री यमस्य स्वसा च।
 
=यमुनादेवी==
सा सूर्यपुत्री यमस्य स्वसा च।
[[चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|thumb|यमुना देवी]]
 
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्