"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding ne:शिवाजी
(लघु) The file Image:Shivaji_Statue.jpg has been removed, as it has been deleted by commons:User:PeterSymonds: ''Copyright violation: It's on [http://www.flickr.com/photos/cloudnumber9/525067549/ Flickr] where it ...
पङ्क्तिः १:
 
[[File:Shivaji Statue.jpg|250px|right|छत्रपतिः शिवाजिः]]
कश्चित् बालकः एकस्मिन् लघुनि सिंहासने उपविष्टवान् आसीत् । तस्य भटाः कञ्चन ग्रामाधिकारिणम् आनीतवन्तः । तस्य अपराधः एवम् आसीत् एकस्याः अनाथविधवायाः बलात्करणम् इति। ग्रामाधिकारिणः हस्तौ पादौ च बद्धौ आस्ताम् ।
अनाथानाम् असहायानां रक्षणं ग्रामाधिकारिणः कर्तव्यम् । किन्तु सःन केवलं दुष्टः अपि च गर्वी । एतावान् लघुबालकः तस्य चेष्टाः सुनिशितं परिशीलयतीति तस्य ग्रामाधिकारिणः ऊहापि नाभवत् । ग्रामाधिकारिणं न केवलं गृहीतवान् अपि तु न्यायस्थानं प्रति तम् आनीतवान् सः बालकः । सर्वविषयश्रवणानन्तरं ग्रामाधिकारी दारुणमपराधं कृतवानिति स्पष्टमभवत् ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्