"उद्भटः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
प्रसिद्धः अलङ्कारिकः उद्भटः काश्मीरदेशीयः । काश्मीरस्य राज्ञः जयापीडस्य आस्थाने एषः असीत् इति प्रवादः विद्यते । [[भामहः|भामहस्य]] काव्यालङ्कारस्य उपरि व्याख्यानं लिखितवान् । अतः भामहस्य आनन्तरकालिकः इति स्पष्टं ज्ञायते । प्रायशह एषः ८ शतमाने आसीत् इति ऊहः क्रियते । एतस्य संभावना अधिका आसीत् इति राजतरङ्गिणी ग्रन्थे उल्लेखः विद्यते ।
==कृतयः==
* ''[[काव्यालङ्कारसारसङ्ग्रहः]]'' एतेन स्वयं लिखितम् ।
* ''[[भामहविवृतिः]]''
* भरतस्य नाट्यशास्त्रस्य उपरि अपि व्याख्यानं लिखितवान् । परन्तु एतत् अद्य न उपलभ्यते ।
* भामस्य काव्यालङ्कारस्य उपरि विस्तृतं व्याख्यानं ''भामहविवृतिः'' इत्याख्यं लिखितवान् । एतदपि अद्य न उपलभ्यते ।
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/उद्भटः" इत्यस्माद् प्रतिप्राप्तम्