"कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः १४:
 
१३ शतमानात् आरभ्य भारतीयशास्त्रीयस्ङ्गीतं द्विविधं लक्षणोपेतं जातम् । उत्तरभारते इस्लाम् तथा पारसीक प्रभावात् 'हिन्दुस्थानी' संगीतम् कर्नाटकसंगीतात् भिन्नम् अभवत् । सप्तदशशतमानात् परं हिन्दुस्थानीय-कर्नाटकसङ्गीतयो: मध्ये स्पष्टा भिन्नता दृश्यते ।
 
[[वर्गः:सङ्गीतम्]]
"https://sa.wikipedia.org/wiki/कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्