"कळस" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[कर्णाटक]]स्य [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डले]] विद्यमानम् अगस्त्यमहामुनेः जन्मस्थलम् एतत् क्षेत्रमस्ति । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनि स्तः । [[अगस्त्यमुनिः|अगस्त्यमुनेः]] कारणात् ग्रामस्य कळस इति नाम आसीत् । भद्रानद्या एतत स्थलं द्वीपः इव कृतः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम [[भद्रा]]नदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः आगता गिरिजाम्बा अपि अत्र पूजिता भवति । फेब्रुवरी- मार्च मासेऽत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।
मार्ग -मूडिगेरेतः ५५ कि.मी । चिक्कमगळूरुतः ९७ कि.मी बेंगळूरुतः २५९ कि.मी ।[[File:KalasaDakshinakashiKalaseswara.jpg|205px|thumb|'''कलशेश्वरदेवालयः''']]
 
[[वर्गः:चिक्कमगळूरुमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/कळस" इत्यस्माद् प्रतिप्राप्तम्