"भोजदेवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एषः मालवाधिपतिः । (विदर्भदेशस्य राजा इति केचन वदन्ति ।) धारानगरं मालवदेशस्य राजधानी । ऐतिहासिकप्रमाणैः ज्ञायते यत् भोजदेवः एकादशे शतके (क्रि. श. १०१९-१०६३) आसीत् इति । भोजः स्वयं कविः आसीत्, बहूनां पण्डितानाम् आश्रयदाता अपि आसीत् ।भोजदेवेन
* ''[[चम्पूरामायणम्]]'' इति सुप्रसिद्धं चम्पूकाव्यं लिखितम् ।
* ''[[सरस्वतीकण्ठाभरणम्]]'',
* ''[[शृङ्गारप्रकाशः]]''
"https://sa.wikipedia.org/wiki/भोजदेवः" इत्यस्माद् प्रतिप्राप्तम्