"गृञ्जनकरसः" इत्यस्य संस्करणे भेदः

thumb|right|200px|गृञ्जनकरसः [[चित्र... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु)No edit summary
पङ्क्तिः १:
[[चित्रम्:GlassOfJuice and carrots.JPG|thumb|right|200px|गृञ्जनकरसः]]
[[चित्रम्:BlenderBio-Carrot juice.jpg|thumb|left|150px100px|गृञ्जनकरसस्यकूप्यां संरक्षितः निर्माणम्गृञ्जनकरसः]]
[[चित्रम्:Bio-Carrot juiceKarotten.jpgJPG|thumb|right|200px|कूप्यां संरक्षितः गृञ्जनकरसःगृञ्जनकानि]]
[[चित्रम्:KarottenBlender.JPGjpg|thumb|left|200px100px|गृञ्जनकानिगृञ्जनकरसस्य निर्माणम्]]
 
गृञ्जनकस्य रसः एव गृञ्जनकरसः । एतत् [[गृञ्जनकम्]] आङ्ग्लभाषायां Carrot इति उच्यते । तस्य रसः Carrot Juice इति उच्यते । गृञ्जनकरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य गृञ्जनकरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि गृञ्जनकरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं गृञ्जनकरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । गृञ्जनकानि बहुविधानि सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।
"https://sa.wikipedia.org/wiki/गृञ्जनकरसः" इत्यस्माद् प्रतिप्राप्तम्