"सिद्धपेयम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding el:Σόδα (ποτό)
No edit summary
पङ्क्तिः ७:
सिद्धपेयानां निर्माणस्य बह्व्यः संस्थाः सन्ति । अन्ताराष्ट्रियाः संस्थाः अपि भारते एतम् उद्यमं सञ्चालयन्ति । काश्चन संस्थाः तु विश्वस्य सर्वम् अपि भागं गत्वा वाणिज्यं कुर्वन्ति । इदानीं प्रायः [[चायम्|चायस्य]], [[काफीपेयम्|काफीपेयस्य]], [[तक्रम्|तक्रस्य]], [[दुग्धम्|दुग्धस्य]], [[नारिकेलजलम्|नारिकेलजलस्य]], [[दधि|दध्नः]], [[कषायम्|कषायस्य]], [[फलरसः|फलरसस्य]], [[शाकरसः|शाकरसस्य]], [[इक्षुरसः|इक्षुरसस्य]], [[रागीपानीयम्|रागीपानीयस्य]], [[वातामक्षीरम्|वातामक्षीरस्य]], वा स्थानम् अनेन सिद्धपेयेन एव आक्रमितम् अस्ति । एतानि सिद्धपेयानि विभिन्नेषु देशेषु विभिन्नानि भवन्ति । यतः तत्तद्देशस्य संस्थाः तस्मिन् देशे सिद्धपेयानां निर्माणं विक्रयणं च कुर्वन्ति । काश्चन संस्थाः केवलम् अन्ताराष्ट्रियस्तरे अपि प्रसिद्धाः सन्ति । तादृशीषु संस्थासु लक्षशः जनाः कार्यं कुर्वन्ति । तादृशानां केषाञ्चन सिद्धपेयानाम् आवली एवम् अस्ति -
 
:१ [[कोकोकोला]]
:२ [[पेप्सि]]
:३ [[स्प्रैट्]]
:४ [[सोडा]]
:५ [[सेवेन् अप्]]
:६ [[थम्स् अप्]]
:७ [[फाण्टा]]
 
 
"https://sa.wikipedia.org/wiki/सिद्धपेयम्" इत्यस्माद् प्रतिप्राप्तम्