"गुरुत्वाकर्षणशक्तिः" इत्यस्य संस्करणे भेदः

thumb|180px|गुरुत्वशक्तिः विद्यमानेषु चत... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ९:
यद्यपि गेलिलियो पूर्वमेव गुरुत्वबलस्य विषये प्रस्तावं कृतवान् । तथापि formula रूपेण पुनः च गणितशास्त्रानुगुण्येन कथितवान् न्यूटन् एव ।
सिद्धान्त: - जगति विद्यमानाः सर्वे द्रव्यराशिमन्तः पदार्थाः परस्परम् अन्यं पदार्थम् आकर्षन्ति ।
[[वर्गः:भौतशास्त्रम्]]
 
[[en:Gravitation]]
[[af:Swaartekrag]]
"https://sa.wikipedia.org/wiki/गुरुत्वाकर्षणशक्तिः" इत्यस्माद् प्रतिप्राप्तम्