"भर्तृहरिः" इत्यस्य संस्करणे भेदः

Added {{wikify}} tag to article
No edit summary
पङ्क्तिः १:
{{wikify|date=अष्टोबर् २०११}}
'''भर्तृहरिः''' संस्कृत भाषायाः परम: विद्वान् कविश्चासीत् । सः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत् ।
 
तस्य कालः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् , श्रृङ्गारशतकम्, वैराग्यशतकञ्च इति [[शतकत्रयं]] रचितम् । एतान् शतकत्रयम् नाम्ना जानन्ति जनाः । काश्चित् कविताः पश्यन्तु ।
 
:''श्रोत्रं श्रुतैनैव न कुण्डलेन''
<span style="font-family:normal; line-height:2em"><pre>
:''दानेन पाणिर्न तु कङ्कणेन ।''
श्रोत्रं श्रुतैनैव न कुण्डलेन
:''विभाति कायः करुणापराणां''
दानेन पाणिर्न तु कङ्कणेन
:''परोपकारैर्न तु चन्दनेन।।१चन्दनेन ॥१॥''
विभाति कायः करुणापराणां
परोपकारैर्न तु चन्दनेन।।१
 
:''प्रारभ्यते न खलु विघ्नभयेन नीचैः''
:''प्रारभ्य विघ्नविहिता विरमन्ति मध्याः।''
:''विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः''
:''प्रारभ्य चोत्तम जनाः न परित्यजन्तिः।।२परित्यजन्तिः ॥ २ ॥''
 
:''सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम्।''
:''आपत्सु च महाशैलशिलासङ्घात् कर्कशम्।।३कर्कशम् ॥३॥''
 
:''पापान्निवारयति योजयते हिताय''
:''गुह्यं निगूहति गुणान् प्रकटीकरोति।''
:''आपद्गतं च न जहाति ददाति काले''
:''सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः।।४सन्तः ॥४॥''
 
:''क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः''
:''क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः।''
:''क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो''
:''मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्।।५सुखम् ॥ ५ ॥''
 
:''एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।महीतलम् ।''
:''क्रियते भास्करेणैव सारस्फुरित तेजसा।।६तेजसा ॥६''
</pre>
</span>
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्