"मयूरः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding hu:Páva
No edit summary
पङ्क्तिः ७:
मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः ।
==अस्माकं राष्ट्रियः पक्षी==
{{Listen
|filename = Pavo cristatus (call).ogg
|title = Indian peafowl call
}}
[[File:Peacock in Toronto.jpg|thumb|left|राष्ट्रपक्षी।]]
मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान तदा सः मयूराणां सौन्दर्यंअ द्दष्ट्वा नितरां व्यामुग्धः सन ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान आसीत इति श्रूयते ।
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्