"कृष्णः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.2) (Robot: Adding as:কৃষ্ণ; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Raja Ravi Varma, Yasoda Adorning Krishna.jpg|thumb|'''यशोदानन्दनः बालकृष्णः'''-राजा रविवर्मणः कला]]
'''कृष्णः'''
भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।।
 
तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।
कृष्ण: यादवकुलस्य राजा आसीत्। तेन् [[भगवद्गीता]] संवाद: प्रदत्तः।
[[चित्रम्:Flickr - dalbera - Danseuse de Kuchipudi jouant Krishna (musée Guimet).jpg|thumb|'''कृष्णवेशः''']]
पङ्क्तिः ३५:
[[वर्गः:देवाः]]
[[वर्गः:दशावतारः]]
[[वर्गः: यादवकुलम्]]
 
[[वर्गः:महाभारतस्य पात्राणि]]
[[वर्गः:भागवतम्]]
Line ४३ ⟶ ४२:
[[als:Krishna]]
[[ar:كريشنا]]
[[as:কৃষ্ণ]]
[[bg:Кришна]]
[[bjn:Kresna]]
"https://sa.wikipedia.org/wiki/कृष्णः" इत्यस्माद् प्रतिप्राप्तम्