"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३:
न्यायदर्शनस्य प्रवर्तकः सूत्रकारः गौतमः । अन्यानि शास्त्राणि इव एतत् अपि प्राचीने काले मोक्षशास्त्रत्वेन एव प्रसिद्धम् आसीत् । चतुर्दशे शतके गङ्गेशोपाध्यायः एतत् पृथक् शास्त्रत्वेन वर्धितवान् । ततः तत् 'नवीनन्यायः' इति ख्यातम् । यद्यपि वैशेषिकदर्शनस्य न्यायदर्शनस्य च सूक्ष्मः भेदः अस्ति, तथापि इदानीं तयोः अभेदः एव इति परिगण्यते । न्यायदर्शने ज्ञानमीमांसायाः प्रमाणानां च प्राशस्त्यम् अस्ति । ज्ञानात् मुक्तिः इति प्रतिपादयति एतत् दर्शनम् । एतस्मिन् दर्शने 'ईश्वरः' 'अनुमानेन' साध्यते ।
 
[[वर्गः:आस्तिकदर्शनानिन्यायदर्शनम्]]
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्