"तत्त्वम् (रसायनशास्त्रम्)" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding hy:Քիմիական տարրեր
पङ्क्तिः ११:
यादा विशालतारायाम् जलजनम् इन्धनः समाप्नोति, तदा एषा हीलियमस्य प्रयोगः करन्ति। शनैः शनैः तारायाः इन्धनः भारयुक्तः भवति। यदा लोहाः रचयन्ति, तदा एषा स्फुटति। अतः ब्रह्माण्डे भारयुक्तानि तत्त्वानि न्यूनानि सन्ति। एतत् विस्फोटम् अङ्गलभाषे ''सुपरनोवा'' वदति।
[[चित्रम्:Core collapse scenario.svg|thumb|right|380px|]]
 
[[वर्गः:रसायनशास्त्रम्]]
 
[[af:Chemiese element]]
"https://sa.wikipedia.org/wiki/तत्त्वम्_(रसायनशास्त्रम्)" इत्यस्माद् प्रतिप्राप्तम्