"वैष्णवसम्प्रदायः" इत्यस्य संस्करणे भेदः

विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् कि... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) added Category:कृष्णः using HotCat
पङ्क्तिः १७:
यथा श्रीनृसिंहतापनीय -रामतापनीय-श्रीदत्तोपनिषद: । अवतारवर्णनेन सह आसूपनिषत्सु उपासनापद्धतिरेव मुख्यतेनोपदिष्टा । विष्णोरवतारा बहव एव विद्यन्ते । केषुचित् पुराणेषु दश । श्रीमद्भागवते पुन: चतुर्विंशतिरवतारा वर्णिता: । तत्र श्रीदाशरथिरामस्य श्रीकृष्णस्य च उपासना बहुलप्रचारा । एतस्य ब्रह्मरूपविष्णो: सत्स्वरूपविज्ञाने न वेदादन्यत् किमपि प्रमाणमस्ति । तस्माद्वेदानभ्यस्य तद्गतरहस्यविज्ञानाय तदविरोधिस्मृतिपुराणादिशास्त्राण्यधीत्य स्वश्रेय: सम्पादने मनुष्यान् यथावत् प्रेरयतु भगवान् विष्णुरिति शम् ॥
*सौजन्यम् – जाह्नवी विद्युन्मानपत्रिका
 
[[वर्गः:कृष्णः]]
"https://sa.wikipedia.org/wiki/वैष्णवसम्प्रदायः" इत्यस्माद् प्रतिप्राप्तम्