"दाधिकम्" इत्यस्य संस्करणे भेदः

दध्ना निर्मितं दाधिकम् इति उच्यते । एतत् दाधि... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ४:
 
अस्य दाधिकस्य निर्माणम् अपि अत्यन्तं सुलभम् । शाकं सम्यक् प्रक्षाल्य पक्वं करणीयम् । [[नारिकेलम्|नारिकेलं]] पेषयित्वा [[दधि|दध्नि]] योजनीयम् । तदनन्तरं तत्र [[लवणम्|लवणं]] पक्वं शाकं चापि योजनीयम् । अपेक्षिता चेत् किञ्चित् प्रमाणेन [[शर्करा|शर्कराम्]] अपि योजयितुं शक्यते । अन्ते [[जीरकम्|जीरिका]]-[[सर्षपः|सर्षप]]-हरिन्मरीचिकायुक्तं व्याघरणं करणीयम् ।
 
[[वर्गः:खाद्यानि]]
"https://sa.wikipedia.org/wiki/दाधिकम्" इत्यस्माद् प्रतिप्राप्तम्