"अरिस्टाटल्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Modifying uk:Аристотель
No edit summary
पङ्क्तिः १६:
क्रि.पू.३२३तमे वर्षे चक्रवर्ती अलेक्साण्डरः “ब्याबिलान्” इति प्रदेशे मरणम् अवाप्नोत् । तदा शिष्यस्य मरणवार्तां ज्ञात्वा, स्वस्य प्राणानाम् अपायम् अवलोक्य “काल्सिस्” इति प्रदेशं प्रति पलायनम् अकरोत् । तदनन्तरवर्षे एव ६३तमे वयसि क्रि.पू.३२२तमे वर्षे अरिस्टाटल् दिवं गतः । विश्वस्य इतिहासे एव “आश्चर्यकरः गुरुः” इति कीर्तिं प्राप्तवान् अस्ति अरिस्टाटल् ।
 
[[वर्गः:पुरातनाः ग्रीक्-लेखकःलेखकाः]]
[[वर्गः:पुरातनाः ग्रीक्-जीवशास्त्रज्ञाः]]
[[वर्गः:पुरातनाः ग्रीक्-तत्त्वशास्त्रज्ञाः]]
"https://sa.wikipedia.org/wiki/अरिस्टाटल्" इत्यस्माद् प्रतिप्राप्तम्