"हिन्दी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Modifying as:হিন্দী ভাষা
भाषाशोधनम्
पङ्क्तिः २५:
== तुलना ==
 
अध: हिन्दीवाक्यंकेचित् हिन्दीवाक्यानि, तस्यतेषां प्रचलितं [[संस्कृत]]रूपम्‌रूपञ्च प्रदत्तम्‌ -
 
* नहीं, मिलता नहीं. / नहिंन हि, न मिलति.<-- Can Mean" It does not match" or " Do not want to meet"
 
* मित्र से मिल. / मित्रेण मिल।
 
* कितना मूल्य हुआ? / कियत् मूल्यम्‌मूल्यम् अभवत् ?
* खरीदनें में बहुत रुपये लगेंगे। /
क्रयणार्थं बहूनि रुप्यकाणि आवश्यकाणि।आवश्यकानि।
* तुम सफाई पर ध्यान नहीं देते. /
त्वं स्वच्छताया: विषये ध्यानं न ददासि।
पङ्क्तिः ४६:
* ग्राम में कृषक बसते हैं. / ग्रामे कृषका: वसन्ति।
* काल की कुटिल गति. / कालस्य कुटिला गति:।
* आशा दु:ख का कारण. है/ आशा दु:खस्य कारणम्‌।
* मूल नष्ट मूल,हो जाने परहींतो फल, न पुष्प. होते हैं/ नष्टे मूले नैव फलं न च पुष्पम्‌।
 
== [[हिन्दी साहित्यं]] ==
पङ्क्तिः ६३:
* [[अज्ञेय]]
* [[मनोज]]
==== बाह्य गवाक्षाबाह्यगवाक्षा: ====
* [http://hi.wikipedia.org/ हिन्दी विकिपीडिया]
* [http://Forum.janmaanas.com Janmaanas Ek Hindi Manch(Hindi Language Forum)]
"https://sa.wikipedia.org/wiki/हिन्दी" इत्यस्माद् प्रतिप्राप्तम्