"रामपाणिवादः" इत्यस्य संस्करणे भेदः

clean up, removed uncategorised tag using AWB
पङ्क्तिः ४:
 
रामपाणिवादः एवं केरलीयकविः [[कुञ्चन् नम्प्यार्]] च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. [[श्रीकृष्णचरितम्]] [[मणिप्रवाळम्]] २. [[शिवपुराणम् किळिप्पाट्ट्]] ३. [[पञ्चतन्त्रम् किळिप्पाट्ट्]] ४. [[रुक्मांगदचरितम् किळिप्पाट्ट्]] च ।
 
[[वर्गः:संस्कृतकवयः]]
"https://sa.wikipedia.org/wiki/रामपाणिवादः" इत्यस्माद् प्रतिप्राप्तम्