"रावणः" इत्यस्य संस्करणे भेदः

रावणः - लङ्काधिपः रावणः सः ब्रह्माणमधिकृत्य दश... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः १:
[[रावणः]] - लङ्काधिपः रावणः सः ब्रह्माणमधिकृत्य दशसहस्रवर्षाणि यावत् तपस्याम् आचरति। विशिष्टं वरमेकं प्राप्नोति च यत् देवताभ्यः अथवा अन्येभ्यः शक्तिभ्यः मरणं न प्राप्नुयादिति ।
रावणस्य दशशिरांसि, विंशतिहस्ताः, [[ब्रह्मा|ब्रह्मणः]] वरकारणात् चिरंजीवित्वं, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । दुष्टतया विजृम्भमाणस्य रावणस्य संहारं कर्तुं [[रामः]] भूलोके अवततार ।
 
[[वर्गः:रामायणस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्