"संहिता" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) added Category:वेदाः using HotCat
पङ्क्तिः १:
संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते ।धर्मनिरूपणे वेदः स्नतन्त्रप्रमाणत्वेन स्वीक्रियते ।स्मृतयः तु द्वितीयं स्थानं प्राप्नुवन्ति ।अतः उक्तं कालिदासेन अपि 'शृतेरिवार्थं स्मृतिरन्वगच्छत् '। वेदः संहिता-ब्राह्मणारण्यकोपनिषदिति चतुर्धा प्रविभक्तः । एतेषु छन्दोबद्धा मन्त्ररूपा वैदिकदेवतास्तुतिपरकः मुख्यविभागः संहिता इति कथ्यते । यथा ऋक्संहिता,यजुः संहिता,सामसंहिता,अथर्वसंहिता । ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति । याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते । गायनपरमन्त्राः सामसंहितायां विद्यन्ते । अथर्वसंहितायां आभिचारिकमन्त्राः सन्ति ।
 
[[वर्गः:वेदाः]]
"https://sa.wikipedia.org/wiki/संहिता" इत्यस्माद् प्रतिप्राप्तम्