"सर्वज्ञः" इत्यस्य संस्करणे भेदः

==स्वभावह्== सर्वज्ञः व्यवहारे चतुरः विवेकी तथा... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
==स्वभावः==
==स्वभावह्==
सर्वज्ञः व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।
==जन्म==
"https://sa.wikipedia.org/wiki/सर्वज्ञः" इत्यस्माद् प्रतिप्राप्तम्