"सर्वज्ञः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
==कार्यम्==
समाजस्य वक्रतां त्रिपदीनां द्वारा विशिष्टशैल्या अलिखत् कविः सर्वज्ञः । “अजेन अस्पृष्टं हरितं नास्ति” इव सर्वज्ञेन अनुक्तः विचाराः एव न सन्ति । एतस्य त्रिपदिषु जीवनधर्मं गोपितः अस्ति । श्रीयुतकृष्णशास्त्रिणः सर्वज्ञं “कन्नडभाषाजनानां तिरुवल्लुवर् इव वेमनः इव” इति उक्तवान् । तमिऴ्साहित्ये तिरुवल्लुवर् इव तेलुगुसाहित्ये वेमनः इव इति अभिप्रैति सः । सर्वज्ञस्य विशिष्टप्रयोगैः कन्नडसाहित्यं सार्थकथाम् आपन्नम् इति वक्तुं शक्यते ।
 
[[वर्गः:कन्नडकवयः]]
"https://sa.wikipedia.org/wiki/सर्वज्ञः" इत्यस्माद् प्रतिप्राप्तम्