"आम्रम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding koi:Манго
No edit summary
पङ्क्तिः १:
[[चित्रम्:MangoMangoAlphonso04 and cross section editAsit.jpg|thumb|200px|right|पक्वेपक्वम् आम्रफलेआम्रफलम्]]
[[चित्रम्:Mangues.JPG|thumb|200px|left|वृक्षे लम्बमानानि आम्रफलानि]]
[[चित्रम्:Samayapuram Mariyamman Temple - Mangoes.jpg|thumb|200px|right|अपक्वस्य आम्रस्य विक्रयणम्]]
 
[[चित्रम्:MangoImmatureFruits.JPG|thumb|150px200px|left|आम्रशलाटवः]]
एतत् आम्रफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् आम्रफलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं आम्रफलम् आङ्ग्लभाषायां Mangao इति उच्यते । एतत् आम्रफलम् अकृष्टपच्यम् अपि । आम्रफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् आम्रफलम् अपि बहुविधं भवति ।
[[चित्रम्:MangoImmatureFruits.JPG|thumb|150px|left|आम्रशलाटवः]]
[[चित्रम्:MangoTree.jpeg|thumb|200px|right|पुष्पिताः आम्रवृक्षाः]]
[[चित्रम्:Apple mango and cross section edit1.jpg|thumb|200px|rightleft|पक्वम् आम्रं, कर्तितस्य आम्रस्य अन्तः दृश्यमानम् आम्रबीजम्]]
 
एतत् आम्रफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् आम्रफलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं आम्रफलम् आङ्ग्लभाषायां MangaoMango इति उच्यते । एतत् आम्रफलम् अकृष्टपच्यम् अपि । आम्रफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् आम्रफलम् अपि बहुविधं भवति ।
 
अयम् आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः । एतस्य दारु अपेक्षया फलमेव प्रसिद्धम् । एतस्मिन् ३० अपेक्षया अधिकाः वंशाः प्रचलिताः सन्ति । भारते आम्रकृषिः सामान्यतया ४००० वर्षेभ्यः अस्ति । सामान्यतया १७, १८ शतके यूरोप्-वणिजः एतत् आम्रफलम् उष्णवलयदेशेषु प्रसारितवन्तः । आम्रः अनकार्डियेसे कुटुम्बे अन्तर्भवति । एतस्य सस्यकुलं (Genus) म्याङ्गिफेर अस्ति । भारते व्यापकस्य वंशस्य सस्यनाम ‘म्याङ्गिफेर इण्डिक’ इति अस्ति ।
 
===अस्य आम्रस्य गुणलक्षणानि===
 
आम्रः बृहत्प्रमाणस्य नित्यहरिद्वर्णः वृक्षः । गाढहरितवर्णस्य सान्द्रपर्णानि भवन्ति । आर्द्रभूमौ मिश्रपर्णपाति (Mixed Deciduous), अर्धनित्यहरिद्वर्ण (Seme evergreen) अरण्येषु सम्यक् वर्धन्ते । एतेषु वनेषु वर्धमानः आम्रः सामान्यतया ६० पादोन्नतः भवति । एतस्य दारुः मृदुः इति कारणेन काष्ठकार्ये सरलं भवति चेदपि अधिककालं न जीवति । अयम् आम्रः पुटकाष्ठस्य (plywood) निर्माणे, कस्यचित् तात्कालिक-उपयोगकार्याय, फलकनिर्माणे च उपयुज्यते । अस्य आम्रस्य “कसि” कृताः अनेके वंशाः केवलं रुचिनिमित्तं भवन्ति । आम्रफलम् अत्यन्तं रुचिकरम् इत्यनेन प्रपञ्चे सर्वत्र जनाः एतद् फलम् इच्छन्ति ।
 
===आम्रस्य प्रसिद्धाः केचन वंशाः===
 
:रसपुरि
:मल्गोव
:बादाम्
:मल्लिक
:नेक्करे
:तोतापुरि
:अप्पेमिडि
:नीलम् इत्यादयः ।
 
==बहुविधानि आम्रफलानि==
"https://sa.wikipedia.org/wiki/आम्रम्" इत्यस्माद् प्रतिप्राप्तम्