"अम्बाजी (आरासुर)" इत्यस्य संस्करणे भेदः

एतत् शक्तिपीठं भारतस्य [[गुजरातम्|गुजर... नवीन पृष्ठं निर्मीत अस्ती
 
− 7 categories using HotCat
पङ्क्तिः ४:
==वैशिष्ट्यम्==
अत्रत्या देवी अम्बाजी नाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः हृदयं पतितम् । देव्याः विग्रहस्थाने अत्र ५१ अक्षरयुतं स्वर्णकवचयुक्तं च श्रीचक्रं पूज्यते । [[उज्जयिनी|उज्जयिन्याम्]] अपि एतादृशं श्रीचक्रं पूज्यते । प्रातः देव्याः बालरूपेण अलङ्कारं कुर्वन्ति। मध्याह्ने सायं च युवत्याः अथवा अर्धनारीश्वरस्य अलङ्कारं कुर्वन्ति । नवरात्रिकाले विशेषः वार्षिकयात्रोत्सवः प्रचलति ।
[[वर्गः:हिन्दुदेवताः]]
[[वर्गः: शक्तिपीठानि]]
[[वर्गः: गुजरातस्य तीर्थक्षेत्राणि]]
[[वर्गः: गुजरातम्]]
[[वर्गः: भारतस्य तीर्थक्षेत्राणि]]
[[वर्गः:भारतस्य नगराणि]]
[[वर्गः:शाक्तपन्थः]]
[[वर्गः:हिन्दुपुराणानि]]
[[वर्गः:हिन्दुपरम्परा]]
"https://sa.wikipedia.org/wiki/अम्बाजी_(आरासुर)" इत्यस्माद् प्रतिप्राप्तम्