"काशिका" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १:
पाणिनेः अष्टाध्यायी ग्रन्थस्य कृते ३० अधिकवृत्तयः सन्ति । परन्तु तेषु ग्रन्थेषु अतीवप्रसिद्धः [[काशिका]] । काशीनगरे लिखितः ग्रन्थः इति कारणात् अस्य काशिका इति नाम आगतम् । अस्मिन् ग्रन्थे ८ अध्यायाः सन्ति । तत्र प्रथम ५ अध्यायान् [[जयादित्यः]] लिखितवान् । अन्तिमाऽध्यायत्रयं [[वामनः]] लिखितवान् । वामनेन लिखितः भागः अतीव प्रौढतरः वर्तते । पुनरेतस्य उपरि [[न्यासव्याख्यान्यासमञ्जरी|न्यासमञ्जरीव्याख्या]], [[पदमञ्जरीव्याख्या]] इति व्याख्यानद्वयं वर्तेते ।
 
[[वर्गः:व्याकरणग्रन्थाः]]
"https://sa.wikipedia.org/wiki/काशिका" इत्यस्माद् प्रतिप्राप्तम्