"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ऎ → ऐ using AWB
No edit summary
पङ्क्तिः १:
<ref name=""></ref>::'''बालान् लीलाविनोदैः प्रथममिह मुदा मातरः क्रीडयन्ते'''
::'''संस्थाप्याग्रे च तेषां पुनरुपकरणान्यर्पयन्ते प्रमोदम् ।'''
::'''तेष्वेवाद्यः सुहृद्यो विलसति विविधः कन्दुकः क्रीडनीयः'''
पङ्क्तिः ५:
 
==ऐतिहासिकी पृष्ठभूमिः==
एवं किलानुमीयते यद् बालानां लालने पालने च हार्दं दधानादधानाः मातरस्तेषांमातरः तॆषां मनोरञ्जनाय पूर्वं स्वयं मधुरसंलापेन नानाविधमुखसुखवितरणेननानाविध-मुखसुख-वितरणेन विविधश्रुतिसुखदैर्निनादैःविविधश्रुतिसुखदैःनिनदैः करतलकलितैःकर-तल-कलितैः शबैश्चशब्दैः च तान् व्यनोदयन् । ततः परं कृत्रिमैः क्रीडनकैस्तान्क्रीडनकैः तान् क्रीडनाय प्रेरयन्त्यो जागतिकैः पदार्थैः परिचाययन्त्यः कैश्चिदुपकरण विशेषैःकैश्चिदुपकरणविशेषैः खेलितुं प्रावर्तयन् । इत्यमुपकरणमाध्यमेनइत्थम् उपकरण-माध्यमेन संसारस्य स्थितिं गतिं बोधयितुं लघुलघूनिलघु-लघूनि क्रीडनकानि सृष्टानि, येषु ब्रह्माण्डपिण्डावबोधायब्रह्माण्ड-पिण्डावबोधाय ‘कन्दुकसृष्टिः’ सर्वथा समीचीनाऽभवत् ।
 
कन्दुकेन क्रीडनं शैशवादेवारभ्यतेशैशवात् एव आरभ्यते, यथा यथा वयो वर्धते तस्य खेलाविधिष्वपिखेलाविधिषु अपि वैविध्यं विशति । करतलेन कन्दुकस्योत्पातनकन्दुकस्य उत्पातन-निपातने ग्रहण- क्षेपणे तथा प्रताडनादिविधयः सत्यमेव मनसः प्रसादनायालम्भवन्तिप्रसादनाय अलम् भवन्ति । पूर्वं पाषाणनिर्मितेन ततः परं काष्ठनिर्मितेन कन्दुकेन क्रीडाऽभवत् । वैज्ञानिके युगे द्रव- विशेष (रबररबर्)-निर्मितानां कन्दुकानां प्रसारोऽबर्धतप्रसारः अवर्धतआकृत्याआक्रुत्या दर्शनीयं प्रक्रूत्या स्पर्शनीयं भारवर्जितं मृदुलं कन्दुकं बालाः क्रीडनेषु नितान्तं प्रमुद्य प्रायुञ्जनप्रायुञ्जन् । मानवस्यायं स्वभावो विद्यते यत् सः स्वबुद्धिबलोदयेन किमपि नूतनं नूतनमेव वाञ्छति । एतत्कारणादेवएतत्कारणात् एव प्राक्तनं कन्दुकं कदाचितकदाचित् स्थूल-स्थूलं विधातुमचेष्टतविधातुम् अचेष्टत कदाचित् कदाचिच्च सूक्ष्माति -सूक्ष्मम् । सामान्याभ्यो गुटिकाभ्यगुटिकाभ्यः आरभ्य चर्मनिर्मितस्थूलकन्दुकनिर्मितिं यावत् साम्प्रतं कन्दुक- सृष्टिः सर्वत्र विधीयते ।
 
==क्रीडाजगति कन्दुकक्रीडाः==
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्