"फलकम्:मुख्यपृष्ठं - ज्ञायते किं भवता ?" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{बहुदृष्ट्या
* [[भाषा|भाषायाः]] चत्वारो भेदाः- परा,पश्यन्ती,मध्यमा,वैखरी इति ।
<!----------------------------------------------------------------
* [[संस्कृतम्|संस्कृतभाषायाः]] लिप्याः नाम [[देवनागरी]] ।
ज्ञायते किं भवता
* [[संस्कृतम्|संस्कृतभाषा]]भारतस्य २२ अनुसूचितासु भाषासु अन्यतमा अस्ति।
----------------------------------------------------------------->
* [[ऋग्वेदः]] विश्वसाहित्यस्य सर्वप्राचीनः ग्रन्थः इति परिगण्यते।
|<!--01-->
* संस्कृतस्य सुप्रसिद्धा मासपत्रिका [[सम्भाषणसन्देशः]] ।
महाभारते कति पर्वाणि सन्ति ? तानि च कानि ?
* संस्कृतस्य दैनिकपत्रिके सुधर्मा,नवप्रभातम् ।
:[[महाभारतम्|महाभारते]] अष्टादश पर्वाणि सन्ति तानि -
* भाषाविज्ञानस्य प्रथमः प्रवक्ता [[यास्कः]] अस्ति ।
<table>
* वेदाङ्गानि षट् सन्ति-
<tr>
*#[[शिक्षा]]
<td>
*#[[निरुक्तम्]]
* [[आदिपर्व]]
*#[[व्याकरणम्]]
* [[सभापर्व]]
*#[[छन्दः]]
* [[अरण्यपर्व]]
*#[[कल्पः]]
* [[विराटपर्व]]
*#[[ज्योतिश्शास्त्रम्|ज्योतिष्यम्]]
* [[उद्योगपर्व]]
* [[भीष्मपर्व]]
<td>
* [[द्रोणपर्व]]
* [[कर्णपर्व]]
* [[शल्यपर्व]]
* [[सौषुप्तिकपर्व]]
* [[स्त्रीपर्व]]
* [[शान्तिपर्व]]
<td>
* [[आनुशासनिकपर्व]]
* [[अश्वमेधपर्व]]
* [[आश्रमवासिकपर्व]]
* [[मौसलपर्व]]
* [[महाप्रस्थानपर्व]]
* [[स्वर्गारोहणपर्व]]
</table>
|<!--02-->
रामायणे कति काण्डा: सन्ति ? ते के ?
:[[रामायणम्|रामायणे]] सप्त काण्डानि सन्ति । ते -
::# [[बालकाण्डम्]]
::# [[अयोध्याकाण्डम्]]
::# [[अरण्यकाण्डम्]]
::# [[किष्किन्धाकाण्डम्]]
::# [[सुन्दरकाण्डम्]]
::# [[युद्धकाण्डम्]]
::# [[उत्तरकाण्डम्]]
|<!—03->
अष्टादश [[पुराणम्|पुराणानि]] -
::म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम् ।
::अ-ना-प-लि-ङ्ग-कू-स्कानि पुराणानि प्रचक्षते ॥
<table>
<tr>
<td>
* [[मत्स्यपुराणम्]]
* [[मार्कण्डेयपुराणम्]]
* [[भागवतपुराणम्]]
* [[भविष्यपुराणम्]]
* [[ब्रह्माण्डपुराणम्]]
* [[ब्रह्मपुराणम्]]
<td>
* [[ब्रह्मवैवर्तपुराणम्]]
* [[विष्णुपुराणम्]]
* [[वायुपुराणम्]]
* [[वामनपुराणम्]]
* [[वराहपुराणम्]]
* [[अग्निपुराणम्]]
<td>
* [[नारदपुराणम्]]
* [[पद्मपुराणम्]]
* [[लिङ्गपुराणम्]]
* [[गरुडपुराणम्]]
* [[कूर्मपुराणम्]]
* [[स्कान्दपुराणम्]]
</table>
|<!--04-->
पञ्च महाकाव्यानि, तेषां रचयितार: च -
::[[रघुवंशम्]] - [[कालिदासः]]
::[[कुमारसम्भवम्]] - [[कालिदासः]]
::[[किरातार्जुनीयम्]] - [[भारविः]]
::[[शिशुपालवधम्]] - [[माघः]]
::[[नैषधीयचरितम्]] - [[श्रीहर्षः]]
|<!--05-->
केचन कथाग्रन्था:, तेषां कर्तार: च -
::[[पञ्चतन्त्रम्]] - [[विष्णुशर्मा]]
::[[हितोपदेशः]] - [[नारायणभट्टः]]
::[[कथासरित्सागरः]] - [[सोमदेवः]]
::[[बृहत्कथा]] - [[गुणाढ्यः]]
|<!--06-->
[[वेदाः]] कति ? ते के ?
:वेदा: चत्वारः । ते-
:# [[ऋग्वेदः]]
:# [[यजुर्वेदः]]
:# [[सामवेदः]]
:# [[अथर्ववेदः]]
|<!--07-->
प्रसिद्धाः दश [[उपनिषदः]] -
<table>
<tr>
<td>
* [[ईशावास्योपनिषत्]]
* [[केनोपनिषत्]]
* [[कठोपनिषत्]]
* [[प्रश्नोपनिषत्]]
* [[मुण्डकोपनिषत्]]
<td>
* [[माण्डूक्योपनिषत्]]
* [[तैत्तिरीयोपनिषत्]]
* [[ऐतरेयोपनिषत्]]
* [[छान्दोग्योपनिषत्]]
* [[बृहदारण्यकोपनिषत्]]
</table>
अयं च श्लोक: -
::ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरि ।
::ऐतरेयञ्च छान्दोग्यं बृहदारण्यकं तथा ॥
|<!--08-->
प्रस्थानत्रयं नाम किम् ?
::# [[उपनिषदः]]
::# [[भगवद्गीता]]
::# [[ब्रह्मसूत्राणि]]
|<!--09-->
[[आस्तिकदर्शनानि]] दर्शनकाराः च -
::(यानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकानि)
::[[साङ्ख्यदर्शनम्]] - [[कपिलः]]
::[[योगदर्शनम्]] - [[पतञ्जलिः]]
::[[न्यायदर्शनम्]] - [[गौतमः]]
::[[वैशेषिकदर्शनम्]] - [[कणादः]]
::[[पूर्वमीमांसादर्शनम्|पूर्वमीमांसा]] - [[जैमिनिः]]
::[[उत्तरमीमांसादर्शनम्|उत्तरमीमांसा]] - [[वेदव्यासः|व्यासः]]
|<!--10-->
[[नास्तिकदर्शनानि]] एतानि -
::(यानि वेदप्रामाण्यं न अङ्गीकुर्वन्ति तानि)
::[[चार्वाकदर्शनम्]]
::[[जैनदर्शनम्]]
::[[बौद्धदर्शनम्]] च इति ।
::बौद्धदर्शने चत्वारः भेदाः - माध्यमिकं, वैभाषिकं, सौत्रान्तिकं, योगाचारं च ।
::आहत्य नास्तिकदर्शनानि अपि षट् ।
|<!--11-->
सप्तचिरञ्जीविनां नामानि -
<table>
<tr>
<td>
* [[अश्वत्थामा]]
* [[बलिः]]
* [[व्यासः]]
* [[हनूमान्]]
<td>
* [[विभीषणः]]
* [[कृपः]]
* [[परशुरामः]]
</table>
::अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
::कृपः परशुरामश्च सप्तैते चिरजीविनः ॥
|<!--12-->
चतुर्विध[[पुरुषार्थः|पुरुषार्थाः]] -
::# [[धर्मः]]
::# [[अर्थः]]
::# [[कामः]]
::# [[मोक्षः]]
|<!--13-->
महाभारते कति पर्वाणि सन्ति ? तानि च कानि ?
:[[महाभारतम्|महाभारते]] अष्टादश पर्वाणि सन्ति तानि -
<table>
<tr>
<td>
* [[आदिपर्व]]
* [[सभापर्व]]
* [[अरण्यपर्व]]
* [[विराटपर्व]]
* [[उद्योगपर्व]]
* [[भीष्मपर्व]]
<td>
* [[द्रोणपर्व]]
* [[कर्णपर्व]]
* [[शल्यपर्व]]
* [[सौषुप्तिकपर्व]]
* [[स्त्रीपर्व]]
* [[शान्तिपर्व]]
<td>
* [[आनुशासनिकपर्व]]
* [[अश्वमेधपर्व]]
* [[आश्रमवासिकपर्व]]
* [[मौसलपर्व]]
* [[महाप्रस्थानपर्व]]
* [[स्वर्गारोहणपर्व]]
</table>
|<!--14-->
षोडश [[संस्काराः]] -
<table>
<tr>
<td>
* गर्भाधानम्
* पुंसवनम्
* सीमन्तः
* जातकर्म
* नामकरणम्
* कर्णवेधः
<td>
* निष्क्रमणम्
* अन्नप्राशनम्
* चूडाकर्म
* विद्यारम्भः
* उपनयनम्
<td>
* वेदारम्भः
* केशान्तः
* समावर्तनम्
* विवाहः
* अन्त्येष्टिः
</table>
|<!--15-->
[[नव रसाः]] - नवभावाः
:# शृङ्गारः रतिः
:# वीरः उत्साहः
:# करुणः शोकः
:# अद्भुतः विस्मयः
:# हास्यः हासः
:# भयानकः भयम्
:# बीभत्सः जुगुप्सा
:# रौद्रः क्रोधः
:# शान्तः शमः
अयं च श्लोक: -
::शृङ्गार-वीर-करुणाद्भुत-हास्य-भयानकाः ।
::बीभत्सरौद्रौ शान्तश्च रसा: नव प्रकीर्तिताः ॥
|<!--16-->
जम्बूद्वीपस्थस्य भारतवर्षस्य कुलपर्वताः कति ? ते के ?
:सप्त कुलपर्वता: । ते च -
:::#[[महेन्द्रः]]
:::# [[मलयः]]
:::# [[सह्यः]]
:::# [[पारसनाथः]]
:::# [[रैवतकः]]
:::# [[विन्ध्यः]]
:::# [[अरावली]]
|<!--17-->
द्वादश ज्योतिर्लिङ्गानि, तेषां स्थलानि च -
::सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
::उज्जयिन्यां महाकालम् ओङ्कारममलेश्वरे ॥
::परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
::सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
::वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतुमीतटे ।
::हिमालये तु केदारं घृष्णेशं च शिवालये ॥
 
|<!--18-->
संस्कृतवाक्यानि प्रतीकेषु उपयुक्तानि -
::सत्यमेव जयते - [[भारतसर्वकारः]]
::नभःस्पृशं दीप्तम् - [[भारतीयवायुदलम्]]
::योगक्षेमं वहाम्यहम् - [[जीवविमासंस्था]]
::शं नो वरुणः - [[भारतीयजलसेना]]
::बहुजनहिताय - [[आकाशवाणी]]
::न हि ज्ञानेन सदृशम् - [[मैसूरुविश्वविद्यालयः]]
::ज्ञानं विज्ञानसहितम् - [[बेङ्गलूरुविश्वविद्यालयः]]
::योऽनूचान: स नो महान् - [[राष्ट्रियसंस्कृतसंस्थानम्]]
::तन्नो हंसः प्रचोदयात् - [[रामकृष्णाश्रमः]]
::सत्यं शिवं सुन्दरम् - [[दूरदर्शनम्]]
|<!--19-->
[[वेदाङ्गानि]] षट् सन्ति-
:::# [[शिक्षा]]
:::# [[व्याकरणम्]]
:::# [[छन्दः]]
:::# [[निरुक्तम्]]
:::# [[ज्योतिश्शास्त्रम्|ज्योतिष्यम्]]
:::# [[कल्पः]]
|<!--20-->
[[दश अवताराः]] के ?
<table>
<tr>
<td>
* मत्स्यः
* कूर्मः
* वराहः
* नरसिंहः
* वामनः
<td>
* परशुरामः
* श्रीरामः
* कृष्णः
* बुद्धः
* कल्किः
</table>
अयं च श्लोक: -
:::मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
:::रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोऽस्तु ते ॥
|<!--21-->
प्रसिद्धाः काश्चन [[स्मृतयः]] -
:: [[मनुस्मृतिः]]
:: [[याज्ञवल्क्यस्मृतिः]]
:: [[पाराशरस्मृतिः]]
:: [[देवलस्मृतिः]]
:: [[नारदस्मृतिः]] इत्यादयः ।
|<!--22-->
[[अष्टाङ्गयोगः|योग]]स्य अष्ट अङ्गानि कानि ?
<table>
<tr>
<td>
* [[यमः]]
* [[नियमः]]
* [[आसनम्]]
* [[प्राणायामः]]
<td>
* [[प्रत्याहारः]]
* [[ध्यानम्]]
* [[धारणा]]
* [[समाधिः]]
</table>
 
|<!--23-->
[[सप्त स्वराः]] के ?
<table>
<tr>
<td>
* षड्जः
* ऋषभः
* गान्धारः
* मध्यमः
<td>
* पञ्चमः
* धैवतः
* निषादः
</table>
अयं च श्लोक: -
:::निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः ।
:::पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥
|<!--24-->
[[भगवद्गीता]]यां कति अध्यायाः सन्ति ? ते के ?
::भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति –
<table>
<tr>
<td>
* [[अर्जुनविषादयोगः]]
* [[सांख्ययोगः]]
* [[कर्मयोगः]]
* [[ज्ञानकर्मसंन्यासयोगः]]
* [[कर्मसंन्यासयोगः]]
* [[आत्मसंयमयोगः]]
<td>
* [[ज्ञानविज्ञानयोगः]]
* [[अक्षरब्रह्मयोगः]]
* [[राजविद्याराजगुह्ययोगः]]
* [[विभूतियोगः]]
* [[विश्वरूपदर्शनयोगः]]
* [[भक्तियोगः]]
<td>
* [[क्षेत्रक्षेत्रज्ञविभागयोगः]]
* [[गुणत्रयविभागयोगः]]
* [[पुरुषोत्तमयोगः]]
* [[दैवासुरसंपद्विभागयोगः]]
* [[श्रद्धात्रयविभागयोगः]]
* [[मोक्षसंन्यासयोगः]]
</table>
|<!--25-->
कति [[ऋणानि]] सन्ति ? तानि कानि ?
:त्रीणि ऋणानि सन्ति ।
::# [[देवऋणम्]]
::# [[ऋषिऋणम्]]
::# [[पितृऋणम्]]
|<!--26-->
[[पञ्च भूतानि]] कानि ?
:: [[पृथिवी]]
:: [[आपः]]
:: [[तेजः]]
:: [[वायुः]]
:: [[आकाशः]]
|<!--27-->
अत्यधिकसङ्ख्यया सुभाषितानां सङ्ग्रहः कस्मिन् ग्रन्थे कृतः ?
[[सुभाषितरत्नभाण्डागारम्|सुभाषितरत्नभाण्डागार]]ग्रन्थे ।
(सामान्यतः 10,000 सुभाषितानि सङ्गृहीतानि।)
|<!--28-->
[[भर्तृहरिः|भर्तृहरि]]णा विरचितं शतकत्रयम्—
:::# [[नीतिशतकम्]]
:::# [[शृङ्गारशतकम्]]
:::# [[वैराग्यशतकम्]]
|<!--29-->
एकैकस्य [[वेदाः|वेद]]स्य चत्वारः भागा: -
:::# [[संहिता]]
:::# [[ब्राह्मणम्]]
:::# [[आरण्यकम्]]
:::# [[उपनिषत्]]
|<!--30-->
सप्तर्षयः के ?
<table>
<tr>
<td>
* [[कश्यपः]]
* [[अत्रिः]]
* [[भरद्वाजः]]
* [[विश्वामित्रः]]
<td>
* [[गौतमः]]
* [[जमदग्निः]]
* [[वसिष्ठः]]
</table>
अयं च श्लोक: -
::कश्यपोऽत्रिः भरद्वाजः विश्वामित्रोऽथ गौतमः ।
::जमदग्निः वसिष्ठश्च सप्तैते ॠषयः स्मृताः ॥
|<!--31-->
[[शङ्कराचार्यः|शङ्कराचार्येण]] स्थापिताः चत्वारः मठाः कुत्र कुत्र सन्ति ?
::उत्तरदिशि - [[बदरी]] - [[उत्तरप्रदेशः|उत्तरप्रदेशे]]
::पश्चिमदिशि - [[द्वारका]] - [[गुजरातराज्यम्|गुजरातराज्ये]]
::दक्षिणदिशि - [[शृङ्गेरी]] - [[कर्णाटकम्|कर्णाटकराज्ये]]`
::पूर्वदिशि - [[पुरी]] - [[ओरिस्साराज्यम्|ओरिस्साराज्ये]]
}}
 
<br>
<br>
{{बहुदृष्ट्या
<!----------------------------------------------------------------
ज्ञायते किं भवता माहिती
----------------------------------------------------------------->
|<!--01-->1=
|<!--02-->2=
|<!--03-->3=
|<!--04-->4=
|<!--05-->5=
|<!--06-->6=
|<!--07-->7=
|<!--08-->8=
|<!--09-->9=
|<!--10-->10=
|<!--11-->11=
|<!--12-->12=
|<!--13-->13=
|<!--14-->14=
|<!--15-->15=
|<!--16-->16=
|<!--17-->17=
|<!--18-->18=
|<!--19-->19=
|<!--20-->20=
|<!--21-->21=
|<!--22-->22=
|<!--23-->23=
|<!--24-->24=
|<!--25-->25=
|<!--26-->26=
|<!--27-->27=
|<!--28-->28=
|<!--29-->29=
|<!--30-->30=
|<!--31-->31=
}}