"शिवः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
शिवः भस्मेन अवलिप्तः अस्ति। तस्य कण्ठः नीलः। सः स्वकण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां धरति। सः मुकुटे शशिनं धरति। तस्य करे डमरुः अस्ति।
 
 
[[वर्गः:हिन्दु-देवताः]]
 
[[af:Sjiwa]]
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्