"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
 
==क्रीडाजगति कन्दुकक्रीडाः==
वर्तमाने क्रीडाजगति कन्दुकक्रीडानां भूयान् विस्तारोऽवलोक्यतेविस्तारः अवलोक्यते । यत्र तत्र सर्वत्र येन्येन केनापि विशिष्टप्रकारेण्विशिष्टप्रकारेण क्रीडन्तः क्रीडकाः समहरुपेण, युगलरुपेणैकाकिन्यामवस्थायांयुगलरुपेण एकाकिन्याम् अवस्थायां वा, लघुना दीर्घेण सूक्ष्मेणासूक्ष्मेण महता, कृशेन स्थूलेन, कोमलेन, कठोरेण वा कन्दुकेन गृहे क्रीडाक्षेत्रे च हस्ताभ्यां पादाभ्यां च सोपकरणासोपकरणाः निरुपकरणाः सलिले सन्तरन्तः, क्षेत्रे धावन्तः, स्थले कूर्दन्तः यष्टिकया ताडयन्तः, पट्टिकया पराकुर्वन्तः, अश्वारोहणपूर्वकमेकेनानेकैर्वाअश्वारोहणपूर्वकम् एकेन कन्दुकैरात्मनोअनेकैः वा कन्दुकैः आत्मनो भूयसां जनानां च मनांसि रञ्जयन्तः प्रातर्मध्येऽह्निप्रातर्मध्ये अह्नि सायं रात्रौ वा निरन्तरं बालाबालाः युवानोयुवानः वृद्धावृद्धाः बालिकाः कन्यकाकन्यकाः युवत्यः प्रौढाः सर्वासर्वाः अपि कन्दुकक्रीडानुरागरञ्जिताकन्दुकक्रीडानुरागरञ्जिताः दृश्यन्ते । अतः कन्दुक क्रीडायाकन्दुकक्रीडायाः जले स्थले व्योम्नि च प्राज्यं साम्राज्यं राजते भ्राजते चेतिच इति कथने नास्ति शङ्कापङ्कावकाशः ।
 
==कन्दुक क्रीडानां वर्गीकरणम् ==
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्