"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding ne:अलङ्कार (साहित्य)
No edit summary
पङ्क्तिः १८:
ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा उच्यन्ते । [[अनुप्रासः]], [[यमकः]], [[श्लेषः]] च शब्दालङ्काराः सन्ति ।
==[[अर्थालङ्कारः]]==
# [[उपमालङ्कारः]]
 
ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः उच्यन्ते । [[उपमा]], [[रूपकम्]], [[उत्प्रेक्षा]], [[दृष्टान्तः]] इत्यादयः अर्थालङ्काराः सन्ति । [[श्लेषः]] शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति ।
 
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्