"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[Image:Ajanta (63).jpg|250px|thumb|right|[[अजन्तगुहाहाः]]]]
 
जगत्प्रसिद्धाः अजन्तागुहाः [[महाराष्ट्रम्|महाराष्ट्रस्य]] औरङ्गबाद्नारतः[[औरङ्गाबाद्]]नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षणांबौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्य[[गौतमबुद्धः|बुद्ध]]स्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म ।
[[Image:Cave 01 porch.jpg|thumb|left|200px|[[प्रथमा गुहा]]]]
 
पङ्क्तिः ७:
[[File:Ajanta cave no. 9 2010.jpg|thumb|200px|नवमा गुहा]]
 
‘एताः अजन्ताअजन्तागुहाः -गुहाः बौद्धमतीयायाः[[बौद्धदर्शनम्|बौद्ध]]मतीयायाः कलायाः अत्युत्कृष्टाश्रय -भूताः’अत्युत्कृष्टाश्रयभूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विविरणंविवरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।
==गुहादेवालयाः==
[[File:Indien ajanta2.jpg|thumb|right|390px|अजन्तगुहा २।]]
[[एल्लोरागुहाः|एल्लोरा]], अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एअताःएताः गुहाः कथं निर्मिताः स्युः इति आश्छर्यंआश्चर्यं स्यातस्यात् खलु भवताम् ।
भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवैभवत् । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम्
आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भगान्भागान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भव्तिभवति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूव्रंपूर्वं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति ।
अनपेक्षितान् शिलाभागान् ये अपन्यन्तिअपनयन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।
[[File:Ellora cave16 003.jpg|thumb|left|एल्लोरा गुहा १६।]]
 
"https://sa.wikipedia.org/wiki/अजन्तागुहाः" इत्यस्माद् प्रतिप्राप्तम्