"विकिपीडिया:साहाय्यसभा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४७:
I too support the word '''विषयसर्वस्वम्'''. As Hemant rightly says, that seems to be the most apt one among all those are presented here. [[User:Viswaprabha|Viswaprabha]] ([[User talk:Viswaprabha|चर्चा]]) १०:३४, १३ दशम्बर् २०११ (UTC)
::अभिप्रायकथनाय धन्यवादः । '''विषयसर्वस्वम्''' इत्येतं शब्दमेव स्वीकुर्मः । [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०४:५२, १४ दशम्बर् २०११ (UTC)
==Article Titles like A B C D...........?==
योजकः:Guruguhadasa - वैज्ञानिकशब्दानाम् अर्थं लिखन् अस्ति विकिपीडियायाः पृष्ठेषु । किमिदम् अत्र उचितम् ? इत्येतस्य उत्तरं न मया प्राप्तम् । भवद्भिः किं चिन्त्यते ? [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ११:२८, ४ जनुवरि २०१२ (UTC)
 
[[User:Shubha|शुभा]] +1 [[User:Viswaprabha|Viswaprabha]] ([[User talk:Viswaprabha|चर्चा]]) २२:५३, ४ जनुवरि २०१२ (UTC)
 
Please refer [[A]], [[B]] etc.
 
Please avoid creating articles with titles like A,B,C,D,E etc... Although the contents of such articles are much appreciated, it will be much better if one could make them under one long list and a common title. For eg: Technical terninology or Scientific vocabulory etc. (whichever is more apt for the contents). [[User:Viswaprabha|Viswaprabha]] ([[User talk:Viswaprabha|चर्चा]]) ०८:०२, ५ जनुवरि २०१२ (UTC)
"https://sa.wikipedia.org/wiki/विकिपीडिया:साहाय्यसभा" इत्यस्माद् प्रतिप्राप्तम्