"ज्योतिषम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
:'''लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः ।'''
:'''शौनकोऽष्टादशश्चैते ज्योतिः शास्रप्रवर्त्तकाः ॥'''
{| class="wikitable" border =1
 
|-
!नामानि !!कालाः !!ग्रन्थाः
# आर्यभटः ५०० ई. आर्यभटीयम्
|-
# वराहमिहिरः ६०० ई. पञ्चसिध्दान्तिका, बृहज्जातकं ल्घुजातकञ्ज ।
# |आर्यभटः ||५०० ई. ||आर्यभटीयम्
# ब्रह्मगुप्तः ७०० ई. ब्रह्मस्फुटसिध्दान्तः, खण्डखाद्यं, ध्यानग्रहश्च ।
|-
# लल्लः ७०० ई. रत्नकोशः, धीवृध्दियन्त्रञ्च ।
# |वराहमिहिरः || ६०० ई. ||पञ्चसिध्दान्तिका, बृहज्जातकं ल्घुजातकञ्ज ।
# उत्पलाचार्यः १००० ई. वाराहमिहिरग्रन्थानां टीकाः ।
|-
# श्रीपतिः ११०० ई. सिध्दान्तशेखर –धीकोटिकरण- रत्नमाला जातकपध्दतयः
# |ब्रह्मगुप्तः ||७०० ई. ||ब्रह्मस्फुटसिध्दान्तः, खण्डखाद्यं, ध्यानग्रहश्च ।
# भोजदेवः ११०० ई. राजमृगाङ्ककरणम्
|-
# भास्कराचार्यः १११४ ई. सिध्दान्तशिरोमणिः, करणकुतूहलञ्च ।
#| लल्लः ||७०० ई. ||रत्नकोशः, धीवृध्दियन्त्रञ्च ।
# केशवः १५०० ई. ग्रहकौतुक –महूर्त्ततत्त्व –जातकपध्दतयः ।
|-
# गणेशः १५५० ई. ग्रहलाघवम् ।
# |उत्पलाचार्यः ||१००० ई. ||वाराहमिहिरग्रन्थानां टीकाः ।
# कमलाकरः १६५० ई. सिध्दान्ततत्त्वविवेकः ।
|-
 
# |श्रीपतिः ||११०० ई. ||सिध्दान्तशेखर –धीकोटिकरण- रत्नमाला जातकपध्दतयः
|-
# |भोजदेवः ||११०० ई. ||राजमृगाङ्ककरणम्
|-
# |भास्कराचार्यः ||१११४ ई. ||सिध्दान्तशिरोमणिः, करणकुतूहलञ्च ।
|-
# |केशवः ||१५०० ई. ||ग्रहकौतुक –महूर्त्ततत्त्व –जातकपध्दतयः ।
|-
# |गणेशः ||१५५० ई. ||ग्रहलाघवम् ।
|-
# |कमलाकरः ||१६५० ई. ||सिध्दान्ततत्त्वविवेकः ।
|}
एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम् , भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति ।
केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्