"ओष्ठः" इत्यस्य संस्करणे भेदः

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् ... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:३२, ९ जनवरी २०१२ इत्यस्य संस्करणं

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्यापि प्राणिनः ओष्ठद्वरयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=170860" इत्यस्माद् प्रतिप्राप्तम्