"पदतलम्" इत्यस्य संस्करणे भेदः

इदं पदतलम् अपि शरीरस्य किञ्चन अङ्गम् ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:Soles2.jpg|thumb|right|200px|मनुष्यस्य पदतलम्]]
इदं पदतलम् अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । पदतलस्य आधारेण एव प्राणिनः तिष्ठन्ति ।
 
इदं पदतलम् अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । पदतलस्य आधारेण एव प्राणिनः तिष्ठन्ति । एतत् पदतलम् आङ्ग्लभाषायां Sole इति उच्यते
 
[[वर्गः:शरीरस्य अवयवाः]]
 
[[cs:Chodidlo]]
[[de:Fuß#Fußsohle]]
[[dv:ދަށްފައި]]
[[en:Sole]]
[[eo:Plando]]
[[fa:کف پا]]
[[fr:Plante (pied)]]
[[ko:발바닥]]
[[io:Plando]]
[[id:Telapak kaki]]
[[jv:Dlamakan]]
[[pag:Dapan]]
[[pl:Podeszwa]]
[[pt:Planta do pé]]
[[sk:Chodidlo]]
[[fiu-vro:Jalatald]]
[[war:Rapadapá]]
"https://sa.wikipedia.org/wiki/पदतलम्" इत्यस्माद् प्रतिप्राप्तम्