गुमनाम सदस्य
सम्पादनसारांशरहितः
अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् ... नवीनं पृष्ठं निर्मितमस्ति |
No edit summary |
||
पङ्क्तिः १:
[[चित्रम्:Pouty lips.jpg|thumb|right|200px|मानवस्य ओष्ठः]]
अयम् ओष्ठः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । सर्वस्यापि प्राणिनः ओष्ठद्वरयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।
|