"कण्ठः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.5) (Robot: Adding cv:Пыр
No edit summary
पङ्क्तिः १:
[[चित्रम्:Neck.png|thumb|right|200px|मानवकण्ठः]]
अयं कण्ठः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । एषः कण्ठः आङ्ग्लभाषायां Throat इति उच्यते । कण्ठः अयं केषाञ्चन अक्षराणाम् (| अ | आ! | क् | ख् | ग् | घ् | ङ् | ह् ) उच्चारणस्थानम् अपि ।
 
अयं कण्ठः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । एषः कण्ठः आङ्ग्लभाषायां Throat अथवा Neck इति उच्यते । कण्ठः अयं केषाञ्चन अक्षराणाम् (| अ | आ! | क् | ख् | ग् | घ् | ङ् | ह् ) उच्चारणस्थानम् अपि ।
 
[[वर्गः:शरीरस्य अवयवाः]]
"https://sa.wikipedia.org/wiki/कण्ठः" इत्यस्माद् प्रतिप्राप्तम्