"ब्राह्मी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
एषा ब्राह्मी अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । एषा ब्राह्मी अपि एकविधं सस्यम् अस्ति । अतः एषा ब्राह्मी अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एषा ब्राह्मी आङ्ग्लभाषायां Centella asiatica इति उच्यते । अनया ब्राह्म्या [[उपसेचनं]], [[ताक्रं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । ब्राह्मी औषधीयं सस्यम् अपि । अतः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः ब्राह्म्याः उल्लेखः आयुर्वेदे बहुधा दृश्यते ।
 
 
{{औषधीयसस्यानि}}
 
[[वर्गः:शाकानि]]
"https://sa.wikipedia.org/wiki/ब्राह्मी" इत्यस्माद् प्रतिप्राप्तम्