"फलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Fruit bowl.jpg|thumb|200px|right|फलानि]]
सस्यसाम्राज्यस्य निषेचितं परिवर्तितं परिपक्वं च अण्डाशयं फलम् इति कथ्यते । फपस्य निर्माणं तु पुष्पेण भवति । पुष्पस्य स्त्रीजननकोषः अण्डाशयः निषेचनस्य प्रक्रियया रूपान्तरितं भूत्वा फलस्य निर्माणं करोति । पुष्पीयाः पादपाः फलानां माध्यमेनैव स्वबीजानां प्रसारं कुर्वन्ति । यतः सर्वाणि बीजानि फलेभ्यः एव मिलन्ति । काचित् एका परिभाषा वृक्षाणां पुष्पाणी फलानि च परिचाययितुं न शक्नोति ।
 
<div class="references" style="-moz-column-count:3; column-count:3;">
#[[कदलीफलम्]]
#[[सेवफलम्]]
#[[द्राक्षाफलम्]]
#[[नारङ्गफलम्]]
#[[मधुकर्कटी]]
#[[दाडिमफलम्]]
#[[बीजपूरफलम्]]
#[[कलिङ्गफलम्]]
#[[अनानसफलम्]]
#[[आम्रफलम्]]
#[[पनसफलम्]]
#[[जम्बूफलम्]]
#[[भल्लातकफलम्]]
#[[मधुपाकफलम्]]
#[[आमलकम्]]
#[[नारिकेलम्]]
#[[सीताफलम्]]
#[[निम्बूकम्]]
#[[प्लाक्षफलम्]]
#[[दन्तशठफलम्]] (बेलफलम्)
#[[बहुवारकफलम्]] (चळ्ळेहण्णु)
#[[बदरीफलम्]] (एळचिफलम्)
#[[उदुम्बरफलम्]] (अत्तिहण्णु)
#[[नागरङ्गफलम्]] (हेरळेहण्णु)
#[[रुचकफलम्]] (मादळहण्णु]]
#[[काकमाचीफलम्]] (कागेहण्णु)
#[[वृक्षामलाफलम्]]
#[[करबूजफलम्]]
#[[चिक्कूफलम्]]
#[[तृणबदरफलम्]] (स्ट्राबेर्रि)
#[[रामफलम्]]
</div>
 
{{फलानि}}
"https://sa.wikipedia.org/wiki/फलम्" इत्यस्माद् प्रतिप्राप्तम्