"पुष्पाणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
पुष्पाणि सपुष्पकानां पुनरुत्पादनसाधनानि सन्ति। तेषु चत्वार: खण्डाः सन्ति।
 
* हरितदलानि -मुकुलं रक्षन्ति।
* पुङ्केसरः- रेणुं रचयति।
 
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयति।
बीजात् एव पादपाः वर्धन्ते।
 
:*[[अशोकम्]]
:*[[आमलम्]]
"https://sa.wikipedia.org/wiki/पुष्पाणि" इत्यस्माद् प्रतिप्राप्तम्