"ओषधयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
** [[एकमातृकाः]]
 
'''== पुष्पाणि =='''
 
पुष्पाणि सपुष्पकानां पुनरुत्पादनसाधनानि सन्ति। तेषु चत्वार: खण्डाः सन्ति।
 
* हरितदलानि -मुकुलं रक्षन्ति।
* रञ्जितदलानि -षट्पदान् आकृषन्ति। [[File:FlowerFly-BeeType.jpg|thumb|'''पुष्पे मधुकरः''']]
* पुङ्केसरः- रेणुं रचयति।
* गर्भकेसरः -अस्मिन् एव बीजानि वर्धन्ते। [[File:Flower Buds.jpeg|thumb|'''कमलमुकुलम्''']]
 
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयति।
बीजात् एव पादपाः वर्धन्ते।
{{ओषधयः}}
 
"https://sa.wikipedia.org/wiki/ओषधयः" इत्यस्माद् प्रतिप्राप्तम्