→‎पाणिनीया शिक्षा: नवीन विभागः
पङ्क्तिः १२:
== पाणिनीया शिक्षा ==
 
आदरणीय महोदय, मया ह्यत्र पाणिनीयशिक्षेति लेखे मूलपाठस्तु पृथक्त्वेन अनुभागे एकस्मिन् योजितोऽस्ति। आरम्भे च तस्य परिचयात्मकं वाक्यम् लिखितमस्ति। तेन लेखोऽयं विश्वकोशानुकूलो भवेदिति ममाभिप्रायः। भवतः उत्तमलेखनकार्यार्थं साधुवादाः। कृपया एवमेव स्वज्ञानराशिना अस्मान् अनुगृहीतान् कुर्वन्तु। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०९:११, १० जनुवरि २०१२ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Vmbgeral" इत्यस्माद् प्रतिप्राप्तम्