"अङ्गुली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
[[चित्रम्:Toenails.jpg|thumb|left|200px|दक्षिणपादस्य अङ्गुल्यः]]
 
एषा अङ्गुली [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्नुल्यःअङ्गुल्यः भवन्ति एव । [[मनुष्यः|मनुष्याणां]] प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रतिसतंप्रति[[हस्तः|हस्तं]] प्रतिपादंप्रति[[पादः|पादं]] च पञ्च अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते ।
 
[[वर्गः:शरीरस्य अवयवाः]]
"https://sa.wikipedia.org/wiki/अङ्गुली" इत्यस्माद् प्रतिप्राप्तम्