"ऊरुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Gray1238.png|thumb|right|150px|मानवस्य ऊरुः]]
[[चित्रम्:Bedbug bites on human thight 1.jpg|thumb|left|200px|ऊरुः]]
 
ऊरुः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । ऊरुः [[पादः|पादस्य]] एव कश्चन भागः इति वदति शरीररचनाशास्त्रम् । पादस्य उपरितनभागः ऊरुः इति उच्यते । ऊरुः आङ्ग्लभाषायां Thigh इति उच्यते ।
"https://sa.wikipedia.org/wiki/ऊरुः" इत्यस्माद् प्रतिप्राप्तम्