"मल्लिकार्जुनः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
एतत् क्षेत्रं [[वीरशैवः|वीरशैवाणां]] पञ्चपीठेषु अन्यतमम् अस्ति । एतत् पण्डिताराध्यपीठम् इत्यपि उच्यते । अत्र वीरशैवजङ्गममठाः अपि सन्ति । मल्लिकार्जुनमन्दिरम् अत्यन्तं प्राचीनम् मन्दिरम् । एतत् मन्दिरं प्रति गन्तुं १४ शतके राजा वेमरेड्डी सोपानानि निरमापयत् । [[विजयनगरम्|विजयनगरस्य]] राजा [[कृष्णदेवरायः]] अपि श्रीशैलक्षेत्रम् आगतवान् आसीत् । सः अत्र स्वर्णशिखरसहितं सभामण्डपम् अपि निरमापयत् । तदनन्तरं १५० वर्षाणाम् अनन्तरं हिन्दुसाम्राज्यसंस्थापकः महाराजः [[शिवाजिः]] अपि आगतवान् आसीत् एतत् क्षेत्रम् । सोऽपि अत्र एकां धर्मशालां निरमापयत् ।
 
{{१२ ज्योतिर्लिङ्गानि}}
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
"https://sa.wikipedia.org/wiki/मल्लिकार्जुनः" इत्यस्माद् प्रतिप्राप्तम्