"सिन्धूनदी" इत्यस्य संस्करणे भेदः

(लघु) सिन्धुः इत्येतद् सिन्धूनदी इत्येतत् प्रति चालितम्।: पूर्णता
No edit summary
पङ्क्तिः ४:
सिन्धुनद्याम् अन्धाः शिशुमाराः(''Platanista gangetica minor'') वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषादयः पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
 
{{सप्त नद्यः}}
[[वर्गः:नदी|सिन्धुः]]
 
[[वर्गः:भारतस्य नद्यः]]
 
[[an:Río Indo]]
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्