"कावेरीनदी" इत्यस्य संस्करणे भेदः

(लघु) कावेरी इत्येतद् कावेरीनदी इत्येतत् प्रति चालितम्।: पूर्णता
No edit summary
पङ्क्तिः ३०:
===कर्णाटके कावेरी===
कर्णाटके एतस्याः द्वादशजलाशयाः निर्मिताः सन्ति । सर्वेषां जलाशयानां मुख्यः उद्देशः जलमातृकम् । मडदकट्टेप्रदेशस्य समीपे वर्तमानात् जलबन्धात् या कुल्या अस्ति सा २७ मैल्-दीर्घा अस्ति । १०,००० प्रहलप्रदेशान् जलमातृकत्वेन परिवर्तिता अनेन कुल्याजलेन । मैसूरुनगरं प्रति पेयजलस्य सौलभ्यं भागशः प्रददाति । श्रीरङ्गपट्टणस्य समीपे स्थितः जलबन्धः बङ्गारदोड्डीकुल्या मैसूरु-ओडेयरराजवंशीयेन रणधीरकण्ठीरवेन निर्मिता । कर्णाटके कावेरीनद्याः प्रसिद्धः जलबन्धः निर्मितः अस्ति तस्य नाम [[कृष्णराजसागरः]] ।
 
{{सप्त नद्यः}}
 
{{भारतस्य नद्यः}}
 
 
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्